if (is_home()){ //这里描述在前******* $description = "西园寺和研究所发布相关新闻法讯的官方平台"; $keywords = "西园寺,佛教,佛学院,法讯,心理咨询"; } elseif (is_category()){ $keywords = single_cat_title('', false); $description = category_description(); } elseif (is_tag()){ $keywords = single_tag_title('', false); $description = tag_description(); } $keywords = trim(strip_tags($keywords)); $description = trim(strip_tags($description)); ?>

位置: 首页 > 教理研究 > 阿含经专题 > 阿含典籍·阿含研究·重要经论·增支部五集175经

阿含典籍·阿含研究·重要经论·增支部五集175经

发布日期: 2006-01-01 浏览量: 2,221 次浏览

增支部五集175经

“诸比丘,成就五法之优婆塞,是优婆塞之旃陀罗、优婆塞之垢、优婆塞之最下劣。何等为五?
pa~ncahi bhikkhave dhammehi samannaagato upaasako upaasakaca.n.daalo ca hoti
upaasakamala~nca upaasakapatiku.t.tho ca/
katamehi pa~ncahi/

即:无信、无戒、侥幸瑞相、信瑞相而不信业,又,外求可供养者,以事彼为先。
assaddho hoti,dussiilo hoti,kotuhalama^ngaliko hoti,ma^ngala.m pacceti
no kamma.m,ito ca bahiddhaa dakkhi.neyya.m gavesati tattha ca pubbakaara.m
karoti/

诸比丘,成就此等五法之优婆塞,是优婆塞之旃陀罗、优婆塞之垢、优婆塞之最下劣。
imehi kho bhikkhave pa~ncahi dhammehi samannaagato upaasako upaasakaca.n.daalo ca hoti upaasakamala~nca upaasakapatiku.t.tho ca/

诸比丘,成就五法之优婆塞,是优婆塞之宝、优婆塞之红莲华、优婆塞之白莲华。何等为五?
pa~ncahi bhikkhave dhammehi samannaagato upaasako upaasakaratana~nca hoti
upaasakapaduma~nca upaasakapu.n.dariik~nca/
katamehi pa~ncahi/

即:有信、有戒、不侥幸瑞相、信业而不信瑞相,又,不外求可供养者,以事彼为先。
saddho hoti,siilavaa hoti,akotuuhalama^ngaliko hoti,kamma.m pacceti no
ma^ngala.m,na ito bahiddhaa dakkhi.neyya.m gavesati,idha ca pubbakaara.m
karoti/

诸比丘,成就此等五法之优婆塞,是优婆塞之宝、优婆塞之红莲华、优婆塞之白莲华。”
imehi kho bhikkhave pa~ncahi dhammehi samannaagato upaasako upaasakaratana~nca hoti upaasakapaduma~nca upaasakapu.n.dariik~ncaa"ti/Pa~ncama.m//

【附】白话译本

“诸比丘,拥有五种素质的在家信徒是贱种在家信徒、污秽的在家信徒、可厌的在家信徒。是哪五种?

他没有信心、他没有戒行、他相信迷信的征兆、他依靠征兆而不是依靠业、他需求在此之外【那就是在佛教之外】的宗教师而且先向该处致敬。

“诸比丘,拥有五种素质的在家信徒是贱种在家信徒、污秽的在家信徒、可厌的在家信徒。

诸比丘,拥有五种素质的在家信徒是如宝在家信徒、如红莲花在家信徒、如白莲花在家信徒。是哪五种?

他有信心、他有戒行、他不相信迷信的征兆、他依靠业而不是依靠征兆、他不寻求在此之外的宗教师,而且先向此处(三宝之处)示敬。

诸比丘,拥有五种素质的在家信徒是如宝在家信徒、如红莲花在家信徒、如白莲花在家信徒。”

点击返回阿含经专题总目录

发表评论

邮箱地址不会被公开。 必填项已用*标注

扫码关注 西园戒幢律寺

<微信服务号>

地址:苏州市留园路西园弄18号

电话:0512-65349545(客堂) 65511746(弘法部)

信箱:admin@jcedu.org